कृदन्तरूपाणि - अव + उङ्ख् + सन् - उखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवोञ्चिखिषणम्
अनीयर्
अवोञ्चिखिषणीयः - अवोञ्चिखिषणीया
ण्वुल्
अवोञ्चिखिषकः - अवोञ्चिखिषिका
तुमुँन्
अवोञ्चिखिषितुम्
तव्य
अवोञ्चिखिषितव्यः - अवोञ्चिखिषितव्या
तृच्
अवोञ्चिखिषिता - अवोञ्चिखिषित्री
ल्यप्
अवोञ्चिखिष्य
क्तवतुँ
अवोञ्चिखिषितवान् - अवोञ्चिखिषितवती
क्त
अवोञ्चिखिषितः - अवोञ्चिखिषिता
शतृँ
अवोञ्चिखिषन् - अवोञ्चिखिषन्ती
यत्
अवोञ्चिखिष्यः - अवोञ्चिखिष्या
अच्
अवोञ्चिखिषः - अवोञ्चिखिषा
घञ्
अवोञ्चिखिषः
अवोञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः