कृदन्तरूपाणि - परि + कुक् + यङ्लुक् - कुकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचोकोकनम्
अनीयर्
परिचोकोकनीयः - परिचोकोकनीया
ण्वुल्
परिचोकोककः - परिचोकोकिका
तुमुँन्
परिचोकोकितुम्
तव्य
परिचोकोकितव्यः - परिचोकोकितव्या
तृच्
परिचोकोकिता - परिचोकोकित्री
ल्यप्
परिचोकुक्य
क्तवतुँ
परिचोकोकितवान् / परिचोकुकितवान् - परिचोकोकितवती / परिचोकुकितवती
क्त
परिचोकोकितः / परिचोकुकितः - परिचोकोकिता / परिचोकुकिता
शतृँ
परिचोकुकन् - परिचोकुकती
ण्यत्
परिचोकोक्यः - परिचोकोक्या
घञ्
परिचोकोकः
परिचोकुकः - परिचोकुका
परिचोकोका


सनादि प्रत्ययाः

उपसर्गाः