कृदन्तरूपाणि - अपि + कुक् + यङ्लुक् - कुकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचोकोकनम्
अनीयर्
अपिचोकोकनीयः - अपिचोकोकनीया
ण्वुल्
अपिचोकोककः - अपिचोकोकिका
तुमुँन्
अपिचोकोकितुम्
तव्य
अपिचोकोकितव्यः - अपिचोकोकितव्या
तृच्
अपिचोकोकिता - अपिचोकोकित्री
ल्यप्
अपिचोकुक्य
क्तवतुँ
अपिचोकोकितवान् / अपिचोकुकितवान् - अपिचोकोकितवती / अपिचोकुकितवती
क्त
अपिचोकोकितः / अपिचोकुकितः - अपिचोकोकिता / अपिचोकुकिता
शतृँ
अपिचोकुकन् - अपिचोकुकती
ण्यत्
अपिचोकोक्यः - अपिचोकोक्या
घञ्
अपिचोकोकः
अपिचोकुकः - अपिचोकुका
अपिचोकोका


सनादि प्रत्ययाः

उपसर्गाः