कृदन्तरूपाणि - परि + कुक् + णिच् - कुकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकोकणम् / परिकोकनम्
अनीयर्
परिकोकणीयः / परिकोकनीयः - परिकोकणीया / परिकोकनीया
ण्वुल्
परिकोककः - परिकोकिका
तुमुँन्
परिकोकयितुम्
तव्य
परिकोकयितव्यः - परिकोकयितव्या
तृच्
परिकोकयिता - परिकोकयित्री
ल्यप्
परिकोक्य
क्तवतुँ
परिकोकितवान् - परिकोकितवती
क्त
परिकोकितः - परिकोकिता
शतृँ
परिकोकयन् - परिकोकयन्ती
शानच्
परिकोकयमाणः / परिकोकयमानः - परिकोकयमाणा / परिकोकयमाना
यत्
परिकोक्यः - परिकोक्या
अच्
परिकोकः - परिकोका
युच्
परिकोकणा / परिकोकना


सनादि प्रत्ययाः

उपसर्गाः