कृदन्तरूपाणि - परि + एज् - एजृँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्येजनम्
अनीयर्
पर्येजनीयः - पर्येजनीया
ण्वुल्
पर्येजकः - पर्येजिका
तुमुँन्
पर्येजितुम्
तव्य
पर्येजितव्यः - पर्येजितव्या
तृच्
पर्येजिता - पर्येजित्री
ल्यप्
पर्येज्य
क्तवतुँ
पर्येजितवान् - पर्येजितवती
क्त
पर्येजितः - पर्येजिता
शानच्
पर्येजमानः - पर्येजमाना
ण्यत्
पर्येज्यः - पर्येज्या
अच्
पर्येजः - पर्येजा
घञ्
पर्येजः
पर्येजा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः