कृदन्तरूपाणि - निर् + एज् - एजृँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरेजनम्
अनीयर्
निरेजनीयः - निरेजनीया
ण्वुल्
निरेजकः - निरेजिका
तुमुँन्
निरेजितुम्
तव्य
निरेजितव्यः - निरेजितव्या
तृच्
निरेजिता - निरेजित्री
ल्यप्
निरेज्य
क्तवतुँ
निरेजितवान् - निरेजितवती
क्त
निरेजितः - निरेजिता
शानच्
निरेजमानः - निरेजमाना
ण्यत्
निरेज्यः - निरेज्या
अच्
निरेजः - निरेजा
घञ्
निरेजः
निरेजा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः