कृदन्तरूपाणि - परा + एज् - एजृँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परेजनम्
अनीयर्
परेजनीयः - परेजनीया
ण्वुल्
परेजकः - परेजिका
तुमुँन्
परेजितुम्
तव्य
परेजितव्यः - परेजितव्या
तृच्
परेजिता - परेजित्री
ल्यप्
परेज्य
क्तवतुँ
परेजितवान् - परेजितवती
क्त
परेजितः - परेजिता
शानच्
परेजमानः - परेजमाना
ण्यत्
परेज्यः - परेज्या
अच्
परेजः - परेजा
घञ्
परेजः
परेजा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः