कृदन्तरूपाणि - परा + सीक् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासीकनम्
अनीयर्
परासीकनीयः - परासीकनीया
ण्वुल्
परासीककः - परासीकिका
तुमुँन्
परासीकितुम्
तव्य
परासीकितव्यः - परासीकितव्या
तृच्
परासीकिता - परासीकित्री
ल्यप्
परासीक्य
क्तवतुँ
परासीकितवान् - परासीकितवती
क्त
परासीकितः - परासीकिता
शानच्
परासीकमानः - परासीकमाना
ण्यत्
परासीक्यः - परासीक्या
घञ्
परासीकः
परासीकः - परासीका
परासीका


सनादि प्रत्ययाः

उपसर्गाः