कृदन्तरूपाणि - निर् + सीक् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसीकनम् / निस्सीकनम्
अनीयर्
निःसीकनीयः / निस्सीकनीयः - निःसीकनीया / निस्सीकनीया
ण्वुल्
निःसीककः / निस्सीककः - निःसीकिका / निस्सीकिका
तुमुँन्
निःसीकितुम् / निस्सीकितुम्
तव्य
निःसीकितव्यः / निस्सीकितव्यः - निःसीकितव्या / निस्सीकितव्या
तृच्
निःसीकिता / निस्सीकिता - निःसीकित्री / निस्सीकित्री
ल्यप्
निःसीक्य / निस्सीक्य
क्तवतुँ
निःसीकितवान् / निस्सीकितवान् - निःसीकितवती / निस्सीकितवती
क्त
निःसीकितः / निस्सीकितः - निःसीकिता / निस्सीकिता
शानच्
निःसीकमानः / निस्सीकमानः - निःसीकमाना / निस्सीकमाना
ण्यत्
निःसीक्यः / निस्सीक्यः - निःसीक्या / निस्सीक्या
घञ्
निःसीकः / निस्सीकः
निःसीकः / निस्सीकः - निःसीका / निस्सीका
निःसीका / निस्सीका


सनादि प्रत्ययाः

उपसर्गाः