कृदन्तरूपाणि - परि + सीक् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसीकनम्
अनीयर्
परिसीकनीयः - परिसीकनीया
ण्वुल्
परिसीककः - परिसीकिका
तुमुँन्
परिसीकितुम्
तव्य
परिसीकितव्यः - परिसीकितव्या
तृच्
परिसीकिता - परिसीकित्री
ल्यप्
परिसीक्य
क्तवतुँ
परिसीकितवान् - परिसीकितवती
क्त
परिसीकितः - परिसीकिता
शानच्
परिसीकमानः - परिसीकमाना
ण्यत्
परिसीक्यः - परिसीक्या
घञ्
परिसीकः
परिसीकः - परिसीका
परिसीका


सनादि प्रत्ययाः

उपसर्गाः