कृदन्तरूपाणि - परा + भर्ब् - भर्बँ हिंसायाम् इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभर्बणम्
अनीयर्
पराभर्बणीयः - पराभर्बणीया
ण्वुल्
पराभर्बकः - पराभर्बिका
तुमुँन्
पराभर्बितुम्
तव्य
पराभर्बितव्यः - पराभर्बितव्या
तृच्
पराभर्बिता - पराभर्बित्री
ल्यप्
पराभर्ब्य
क्तवतुँ
पराभर्बितवान् - पराभर्बितवती
क्त
पराभर्बितः - पराभर्बिता
शतृँ
पराभर्बन् - पराभर्बन्ती
ण्यत्
पराभर्ब्यः - पराभर्ब्या
अच्
पराभर्बः - पराभर्बा
घञ्
पराभर्बः
पराभर्बा


सनादि प्रत्ययाः

उपसर्गाः