कृदन्तरूपाणि - दुर् + भर्ब् - भर्बँ हिंसायाम् इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्भर्बणम्
अनीयर्
दुर्भर्बणीयः - दुर्भर्बणीया
ण्वुल्
दुर्भर्बकः - दुर्भर्बिका
तुमुँन्
दुर्भर्बितुम्
तव्य
दुर्भर्बितव्यः - दुर्भर्बितव्या
तृच्
दुर्भर्बिता - दुर्भर्बित्री
ल्यप्
दुर्भर्ब्य
क्तवतुँ
दुर्भर्बितवान् - दुर्भर्बितवती
क्त
दुर्भर्बितः - दुर्भर्बिता
शतृँ
दुर्भर्बन् - दुर्भर्बन्ती
ण्यत्
दुर्भर्ब्यः - दुर्भर्ब्या
अच्
दुर्भर्बः - दुर्भर्बा
घञ्
दुर्भर्बः
दुर्भर्बा


सनादि प्रत्ययाः

उपसर्गाः