कृदन्तरूपाणि - अभि + भर्ब् - भर्बँ हिंसायाम् इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभर्बणम्
अनीयर्
अभिभर्बणीयः - अभिभर्बणीया
ण्वुल्
अभिभर्बकः - अभिभर्बिका
तुमुँन्
अभिभर्बितुम्
तव्य
अभिभर्बितव्यः - अभिभर्बितव्या
तृच्
अभिभर्बिता - अभिभर्बित्री
ल्यप्
अभिभर्ब्य
क्तवतुँ
अभिभर्बितवान् - अभिभर्बितवती
क्त
अभिभर्बितः - अभिभर्बिता
शतृँ
अभिभर्बन् - अभिभर्बन्ती
ण्यत्
अभिभर्ब्यः - अभिभर्ब्या
अच्
अभिभर्बः - अभिभर्बा
घञ्
अभिभर्बः
अभिभर्बा


सनादि प्रत्ययाः

उपसर्गाः