कृदन्तरूपाणि - परा + द्राघ् + णिच् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराद्राघणम्
अनीयर्
पराद्राघणीयः - पराद्राघणीया
ण्वुल्
पराद्राघकः - पराद्राघिका
तुमुँन्
पराद्राघयितुम्
तव्य
पराद्राघयितव्यः - पराद्राघयितव्या
तृच्
पराद्राघयिता - पराद्राघयित्री
ल्यप्
पराद्राघ्य
क्तवतुँ
पराद्राघितवान् - पराद्राघितवती
क्त
पराद्राघितः - पराद्राघिता
शतृँ
पराद्राघयन् - पराद्राघयन्ती
शानच्
पराद्राघयमाणः - पराद्राघयमाणा
यत्
पराद्राघ्यः - पराद्राघ्या
अच्
पराद्राघः - पराद्राघा
युच्
पराद्राघणा


सनादि प्रत्ययाः

उपसर्गाः