कृदन्तरूपाणि - अभि + द्राघ् + णिच् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिद्राघणम्
अनीयर्
अभिद्राघणीयः - अभिद्राघणीया
ण्वुल्
अभिद्राघकः - अभिद्राघिका
तुमुँन्
अभिद्राघयितुम्
तव्य
अभिद्राघयितव्यः - अभिद्राघयितव्या
तृच्
अभिद्राघयिता - अभिद्राघयित्री
ल्यप्
अभिद्राघ्य
क्तवतुँ
अभिद्राघितवान् - अभिद्राघितवती
क्त
अभिद्राघितः - अभिद्राघिता
शतृँ
अभिद्राघयन् - अभिद्राघयन्ती
शानच्
अभिद्राघयमाणः - अभिद्राघयमाणा
यत्
अभिद्राघ्यः - अभिद्राघ्या
अच्
अभिद्राघः - अभिद्राघा
युच्
अभिद्राघणा


सनादि प्रत्ययाः

उपसर्गाः