कृदन्तरूपाणि - अभि + द्राघ् + णिच्+सन् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदिद्राघयिषणम्
अनीयर्
अभिदिद्राघयिषणीयः - अभिदिद्राघयिषणीया
ण्वुल्
अभिदिद्राघयिषकः - अभिदिद्राघयिषिका
तुमुँन्
अभिदिद्राघयिषितुम्
तव्य
अभिदिद्राघयिषितव्यः - अभिदिद्राघयिषितव्या
तृच्
अभिदिद्राघयिषिता - अभिदिद्राघयिषित्री
ल्यप्
अभिदिद्राघयिष्य
क्तवतुँ
अभिदिद्राघयिषितवान् - अभिदिद्राघयिषितवती
क्त
अभिदिद्राघयिषितः - अभिदिद्राघयिषिता
शतृँ
अभिदिद्राघयिषन् - अभिदिद्राघयिषन्ती
शानच्
अभिदिद्राघयिषमाणः - अभिदिद्राघयिषमाणा
यत्
अभिदिद्राघयिष्यः - अभिदिद्राघयिष्या
अच्
अभिदिद्राघयिषः - अभिदिद्राघयिषा
घञ्
अभिदिद्राघयिषः
अभिदिद्राघयिषा


सनादि प्रत्ययाः

उपसर्गाः