कृदन्तरूपाणि - परा + द्राघ् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराद्राघणम्
अनीयर्
पराद्राघणीयः - पराद्राघणीया
ण्वुल्
पराद्राघकः - पराद्राघिका
तुमुँन्
पराद्राघितुम्
तव्य
पराद्राघितव्यः - पराद्राघितव्या
तृच्
पराद्राघिता - पराद्राघित्री
ल्यप्
पराद्राघ्य
क्तवतुँ
पराद्राघितवान् - पराद्राघितवती
क्त
पराद्राघितः - पराद्राघिता
शानच्
पराद्राघमाणः - पराद्राघमाणा
ण्यत्
पराद्राघ्यः - पराद्राघ्या
अच्
पराद्राघः - पराद्राघा
घञ्
पराद्राघः
पराद्राघा


सनादि प्रत्ययाः

उपसर्गाः