कृदन्तरूपाणि - परा + ऊर्द् + णिच् - उर्दँ माने क्रीडायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परोर्दनम्
अनीयर्
परोर्दनीयः - परोर्दनीया
ण्वुल्
परोर्दकः - परोर्दिका
तुमुँन्
परोर्दयितुम्
तव्य
परोर्दयितव्यः - परोर्दयितव्या
तृच्
परोर्दयिता - परोर्दयित्री
ल्यप्
परोर्द्य
क्तवतुँ
परोर्दितवान् - परोर्दितवती
क्त
परोर्दितः - परोर्दिता
शतृँ
परोर्दयन् - परोर्दयन्ती
शानच्
परोर्दयमानः - परोर्दयमाना
यत्
परोर्द्यः - परोर्द्या
अच्
परोर्दः - परोर्दा
युच्
परोर्दना


सनादि प्रत्ययाः

उपसर्गाः