कृदन्तरूपाणि - परा + ऊर्द् + सन् - उर्दँ माने क्रीडायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परोर्दिदिषणम्
अनीयर्
परोर्दिदिषणीयः - परोर्दिदिषणीया
ण्वुल्
परोर्दिदिषकः - परोर्दिदिषिका
तुमुँन्
परोर्दिदिषितुम्
तव्य
परोर्दिदिषितव्यः - परोर्दिदिषितव्या
तृच्
परोर्दिदिषिता - परोर्दिदिषित्री
ल्यप्
परोर्दिदिष्य
क्तवतुँ
परोर्दिदिषितवान् - परोर्दिदिषितवती
क्त
परोर्दिदिषितः - परोर्दिदिषिता
शानच्
परोर्दिदिषमाणः - परोर्दिदिषमाणा
यत्
परोर्दिदिष्यः - परोर्दिदिष्या
अच्
परोर्दिदिषः - परोर्दिदिषा
घञ्
परोर्दिदिषः
परोर्दिदिषा


सनादि प्रत्ययाः

उपसर्गाः