कृदन्तरूपाणि - निर् + ऊर्द् + णिच् - उर्दँ माने क्रीडायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरूर्दनम्
अनीयर्
निरूर्दनीयः - निरूर्दनीया
ण्वुल्
निरूर्दकः - निरूर्दिका
तुमुँन्
निरूर्दयितुम्
तव्य
निरूर्दयितव्यः - निरूर्दयितव्या
तृच्
निरूर्दयिता - निरूर्दयित्री
ल्यप्
निरूर्द्य
क्तवतुँ
निरूर्दितवान् - निरूर्दितवती
क्त
निरूर्दितः - निरूर्दिता
शतृँ
निरूर्दयन् - निरूर्दयन्ती
शानच्
निरूर्दयमानः - निरूर्दयमाना
यत्
निरूर्द्यः - निरूर्द्या
अच्
निरूर्दः - निरूर्दा
युच्
निरूर्दना


सनादि प्रत्ययाः

उपसर्गाः