कृदन्तरूपाणि - निर् + ऊर्द् - उर्दँ माने क्रीडायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरूर्दनम्
अनीयर्
निरूर्दनीयः - निरूर्दनीया
ण्वुल्
निरूर्दकः - निरूर्दिका
तुमुँन्
निरूर्दितुम्
तव्य
निरूर्दितव्यः - निरूर्दितव्या
तृच्
निरूर्दिता - निरूर्दित्री
ल्यप्
निरूर्द्य
क्तवतुँ
निरूर्दितवान् - निरूर्दितवती
क्त
निरूर्दितः - निरूर्दिता
शानच्
निरूर्दमानः - निरूर्दमाना
ण्यत्
निरूर्द्यः - निरूर्द्या
अच्
निरूर्दः - निरूर्दा
घञ्
निरूर्दः
निरूर्दा


सनादि प्रत्ययाः

उपसर्गाः