कृदन्तरूपाणि - परा + अङ्ग् + सन् - अगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराञ्जिगिषणम्
अनीयर्
पराञ्जिगिषणीयः - पराञ्जिगिषणीया
ण्वुल्
पराञ्जिगिषकः - पराञ्जिगिषिका
तुमुँन्
पराञ्जिगिषितुम्
तव्य
पराञ्जिगिषितव्यः - पराञ्जिगिषितव्या
तृच्
पराञ्जिगिषिता - पराञ्जिगिषित्री
ल्यप्
पराञ्जिगिष्य
क्तवतुँ
पराञ्जिगिषितवान् - पराञ्जिगिषितवती
क्त
पराञ्जिगिषितः - पराञ्जिगिषिता
शतृँ
पराञ्जिगिषन् - पराञ्जिगिषन्ती
यत्
पराञ्जिगिष्यः - पराञ्जिगिष्या
अच्
पराञ्जिगिषः - पराञ्जिगिषा
घञ्
पराञ्जिगिषः
पराञ्जिगिषा


सनादि प्रत्ययाः

उपसर्गाः