कृदन्तरूपाणि - परा + अङ्ग् + णिच्+सन् - अगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराञ्जिगयिषणम्
अनीयर्
पराञ्जिगयिषणीयः - पराञ्जिगयिषणीया
ण्वुल्
पराञ्जिगयिषकः - पराञ्जिगयिषिका
तुमुँन्
पराञ्जिगयिषितुम्
तव्य
पराञ्जिगयिषितव्यः - पराञ्जिगयिषितव्या
तृच्
पराञ्जिगयिषिता - पराञ्जिगयिषित्री
ल्यप्
पराञ्जिगयिष्य
क्तवतुँ
पराञ्जिगयिषितवान् - पराञ्जिगयिषितवती
क्त
पराञ्जिगयिषितः - पराञ्जिगयिषिता
शतृँ
पराञ्जिगयिषन् - पराञ्जिगयिषन्ती
शानच्
पराञ्जिगयिषमाणः - पराञ्जिगयिषमाणा
यत्
पराञ्जिगयिष्यः - पराञ्जिगयिष्या
अच्
पराञ्जिगयिषः - पराञ्जिगयिषा
घञ्
पराञ्जिगयिषः
पराञ्जिगयिषा


सनादि प्रत्ययाः

उपसर्गाः