कृदन्तरूपाणि - परा + अङ्ग् + णिच् - अगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराङ्गनम्
अनीयर्
पराङ्गनीयः - पराङ्गनीया
ण्वुल्
पराङ्गकः - पराङ्गिका
तुमुँन्
पराङ्गयितुम्
तव्य
पराङ्गयितव्यः - पराङ्गयितव्या
तृच्
पराङ्गयिता - पराङ्गयित्री
ल्यप्
पराङ्ग्य
क्तवतुँ
पराङ्गितवान् - पराङ्गितवती
क्त
पराङ्गितः - पराङ्गिता
शतृँ
पराङ्गयन् - पराङ्गयन्ती
शानच्
पराङ्गयमानः - पराङ्गयमाना
यत्
पराङ्ग्यः - पराङ्ग्या
अच्
पराङ्गः - पराङ्गा
युच्
पराङ्गना


सनादि प्रत्ययाः

उपसर्गाः