कृदन्तरूपाणि - निस् + लुन्थ् + णिच् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लुन्थनम्
अनीयर्
निर्लुन्थनीयः - निर्लुन्थनीया
ण्वुल्
निर्लुन्थकः - निर्लुन्थिका
तुमुँन्
निर्लुन्थयितुम्
तव्य
निर्लुन्थयितव्यः - निर्लुन्थयितव्या
तृच्
निर्लुन्थयिता - निर्लुन्थयित्री
ल्यप्
निर्लुन्थ्य
क्तवतुँ
निर्लुन्थितवान् - निर्लुन्थितवती
क्त
निर्लुन्थितः - निर्लुन्थिता
शतृँ
निर्लुन्थयन् - निर्लुन्थयन्ती
शानच्
निर्लुन्थयमानः - निर्लुन्थयमाना
यत्
निर्लुन्थ्यः - निर्लुन्थ्या
अच्
निर्लुन्थः - निर्लुन्था
युच्
निर्लुन्थना


सनादि प्रत्ययाः

उपसर्गाः