कृदन्तरूपाणि - निस् + लुन्थ् + सन् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लुलुन्थिषणम्
अनीयर्
निर्लुलुन्थिषणीयः - निर्लुलुन्थिषणीया
ण्वुल्
निर्लुलुन्थिषकः - निर्लुलुन्थिषिका
तुमुँन्
निर्लुलुन्थिषितुम्
तव्य
निर्लुलुन्थिषितव्यः - निर्लुलुन्थिषितव्या
तृच्
निर्लुलुन्थिषिता - निर्लुलुन्थिषित्री
ल्यप्
निर्लुलुन्थिष्य
क्तवतुँ
निर्लुलुन्थिषितवान् - निर्लुलुन्थिषितवती
क्त
निर्लुलुन्थिषितः - निर्लुलुन्थिषिता
शतृँ
निर्लुलुन्थिषन् - निर्लुलुन्थिषन्ती
यत्
निर्लुलुन्थिष्यः - निर्लुलुन्थिष्या
अच्
निर्लुलुन्थिषः - निर्लुलुन्थिषा
घञ्
निर्लुलुन्थिषः
निर्लुलुन्थिषा


सनादि प्रत्ययाः

उपसर्गाः