कृदन्तरूपाणि - अपि + लुन्थ् + णिच् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिलुन्थनम्
अनीयर्
अपिलुन्थनीयः - अपिलुन्थनीया
ण्वुल्
अपिलुन्थकः - अपिलुन्थिका
तुमुँन्
अपिलुन्थयितुम्
तव्य
अपिलुन्थयितव्यः - अपिलुन्थयितव्या
तृच्
अपिलुन्थयिता - अपिलुन्थयित्री
ल्यप्
अपिलुन्थ्य
क्तवतुँ
अपिलुन्थितवान् - अपिलुन्थितवती
क्त
अपिलुन्थितः - अपिलुन्थिता
शतृँ
अपिलुन्थयन् - अपिलुन्थयन्ती
शानच्
अपिलुन्थयमानः - अपिलुन्थयमाना
यत्
अपिलुन्थ्यः - अपिलुन्थ्या
अच्
अपिलुन्थः - अपिलुन्था
युच्
अपिलुन्थना


सनादि प्रत्ययाः

उपसर्गाः