कृदन्तरूपाणि - निर् + सीक् + यङ् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसेसीकनम् / निस्सेसीकनम्
अनीयर्
निःसेसीकनीयः / निस्सेसीकनीयः - निःसेसीकनीया / निस्सेसीकनीया
ण्वुल्
निःसेसीककः / निस्सेसीककः - निःसेसीकिका / निस्सेसीकिका
तुमुँन्
निःसेसीकितुम् / निस्सेसीकितुम्
तव्य
निःसेसीकितव्यः / निस्सेसीकितव्यः - निःसेसीकितव्या / निस्सेसीकितव्या
तृच्
निःसेसीकिता / निस्सेसीकिता - निःसेसीकित्री / निस्सेसीकित्री
ल्यप्
निःसेसीक्य / निस्सेसीक्य
क्तवतुँ
निःसेसीकितवान् / निस्सेसीकितवान् - निःसेसीकितवती / निस्सेसीकितवती
क्त
निःसेसीकितः / निस्सेसीकितः - निःसेसीकिता / निस्सेसीकिता
शानच्
निःसेसीक्यमानः / निस्सेसीक्यमानः - निःसेसीक्यमाना / निस्सेसीक्यमाना
यत्
निःसेसीक्यः / निस्सेसीक्यः - निःसेसीक्या / निस्सेसीक्या
घञ्
निःसेसीकः / निस्सेसीकः
निःसेसीका / निस्सेसीका


सनादि प्रत्ययाः

उपसर्गाः