कृदन्तरूपाणि - निर् + सीक् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसीकनम् / निस्सीकनम्
अनीयर्
निःसीकनीयः / निस्सीकनीयः - निःसीकनीया / निस्सीकनीया
ण्वुल्
निःसीककः / निस्सीककः - निःसीकिका / निस्सीकिका
तुमुँन्
निःसीकयितुम् / निस्सीकयितुम्
तव्य
निःसीकयितव्यः / निस्सीकयितव्यः - निःसीकयितव्या / निस्सीकयितव्या
तृच्
निःसीकयिता / निस्सीकयिता - निःसीकयित्री / निस्सीकयित्री
ल्यप्
निःसीक्य / निस्सीक्य
क्तवतुँ
निःसीकितवान् / निस्सीकितवान् - निःसीकितवती / निस्सीकितवती
क्त
निःसीकितः / निस्सीकितः - निःसीकिता / निस्सीकिता
शतृँ
निःसीकयन् / निस्सीकयन् - निःसीकयन्ती / निस्सीकयन्ती
शानच्
निःसीकयमानः / निस्सीकयमानः - निःसीकयमाना / निस्सीकयमाना
यत्
निःसीक्यः / निस्सीक्यः - निःसीक्या / निस्सीक्या
अच्
निःसीकः / निस्सीकः - निःसीका - निस्सीका
युच्
निःसीकना / निस्सीकना


सनादि प्रत्ययाः

उपसर्गाः