कृदन्तरूपाणि - निर् + सम्ब् - षम्बँ सम्बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसम्बनम् / निस्सम्बनम्
अनीयर्
निःसम्बनीयः / निस्सम्बनीयः - निःसम्बनीया / निस्सम्बनीया
ण्वुल्
निःसम्बकः / निस्सम्बकः - निःसम्बिका / निस्सम्बिका
तुमुँन्
निःसम्बयितुम् / निस्सम्बयितुम्
तव्य
निःसम्बयितव्यः / निस्सम्बयितव्यः - निःसम्बयितव्या / निस्सम्बयितव्या
तृच्
निःसम्बयिता / निस्सम्बयिता - निःसम्बयित्री / निस्सम्बयित्री
ल्यप्
निःसम्ब्य / निस्सम्ब्य
क्तवतुँ
निःसम्बितवान् / निस्सम्बितवान् - निःसम्बितवती / निस्सम्बितवती
क्त
निःसम्बितः / निस्सम्बितः - निःसम्बिता / निस्सम्बिता
शतृँ
निःसम्बयन् / निस्सम्बयन् - निःसम्बयन्ती / निस्सम्बयन्ती
शानच्
निःसम्बयमानः / निस्सम्बयमानः - निःसम्बयमाना / निस्सम्बयमाना
यत्
निःसम्ब्यः / निस्सम्ब्यः - निःसम्ब्या / निस्सम्ब्या
अच्
निःसम्बः / निस्सम्बः - निःसम्बा - निस्सम्बा
युच्
निःसम्बना / निस्सम्बना


सनादि प्रत्ययाः

उपसर्गाः