कृदन्तरूपाणि - अभि + सम्ब् - षम्बँ सम्बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसम्बनम्
अनीयर्
अभिसम्बनीयः - अभिसम्बनीया
ण्वुल्
अभिसम्बकः - अभिसम्बिका
तुमुँन्
अभिसम्बयितुम्
तव्य
अभिसम्बयितव्यः - अभिसम्बयितव्या
तृच्
अभिसम्बयिता - अभिसम्बयित्री
ल्यप्
अभिसम्ब्य
क्तवतुँ
अभिसम्बितवान् - अभिसम्बितवती
क्त
अभिसम्बितः - अभिसम्बिता
शतृँ
अभिसम्बयन् - अभिसम्बयन्ती
शानच्
अभिसम्बयमानः - अभिसम्बयमाना
यत्
अभिसम्ब्यः - अभिसम्ब्या
अच्
अभिसम्बः - अभिसम्बा
युच्
अभिसम्बना


सनादि प्रत्ययाः

उपसर्गाः