कृदन्तरूपाणि - दुस् + सम्ब् - षम्बँ सम्बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसम्बनम् / दुस्सम्बनम्
अनीयर्
दुःसम्बनीयः / दुस्सम्बनीयः - दुःसम्बनीया / दुस्सम्बनीया
ण्वुल्
दुःसम्बकः / दुस्सम्बकः - दुःसम्बिका / दुस्सम्बिका
तुमुँन्
दुःसम्बयितुम् / दुस्सम्बयितुम्
तव्य
दुःसम्बयितव्यः / दुस्सम्बयितव्यः - दुःसम्बयितव्या / दुस्सम्बयितव्या
तृच्
दुःसम्बयिता / दुस्सम्बयिता - दुःसम्बयित्री / दुस्सम्बयित्री
ल्यप्
दुःसम्ब्य / दुस्सम्ब्य
क्तवतुँ
दुःसम्बितवान् / दुस्सम्बितवान् - दुःसम्बितवती / दुस्सम्बितवती
क्त
दुःसम्बितः / दुस्सम्बितः - दुःसम्बिता / दुस्सम्बिता
शतृँ
दुःसम्बयन् / दुस्सम्बयन् - दुःसम्बयन्ती / दुस्सम्बयन्ती
शानच्
दुःसम्बयमानः / दुस्सम्बयमानः - दुःसम्बयमाना / दुस्सम्बयमाना
यत्
दुःसम्ब्यः / दुस्सम्ब्यः - दुःसम्ब्या / दुस्सम्ब्या
अच्
दुःसम्बः / दुस्सम्बः - दुःसम्बा - दुस्सम्बा
युच्
दुःसम्बना / दुस्सम्बना


सनादि प्रत्ययाः

उपसर्गाः