कृदन्तरूपाणि - निर् + सग् - षगेँ संवरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसगनम् / निस्सगनम्
अनीयर्
निःसगनीयः / निस्सगनीयः - निःसगनीया / निस्सगनीया
ण्वुल्
निःसागकः / निस्सागकः - निःसागिका / निस्सागिका
तुमुँन्
निःसगितुम् / निस्सगितुम्
तव्य
निःसगितव्यः / निस्सगितव्यः - निःसगितव्या / निस्सगितव्या
तृच्
निःसगिता / निस्सगिता - निःसगित्री / निस्सगित्री
ल्यप्
निःसग्य / निस्सग्य
क्तवतुँ
निःसगितवान् / निस्सगितवान् - निःसगितवती / निस्सगितवती
क्त
निःसगितः / निस्सगितः - निःसगिता / निस्सगिता
शतृँ
निःसगन् / निस्सगन् - निःसगन्ती / निस्सगन्ती
ण्यत्
निःसाग्यः / निस्साग्यः - निःसाग्या / निस्साग्या
अच्
निःसगः / निस्सगः - निःसगा - निस्सगा
घञ्
निःसागः / निस्सागः
क्तिन्
निःसक्तिः / निस्सक्तिः


सनादि प्रत्ययाः

उपसर्गाः