कृदन्तरूपाणि - दुर् + सग् - षगेँ संवरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसगनम् / दुस्सगनम्
अनीयर्
दुःसगनीयः / दुस्सगनीयः - दुःसगनीया / दुस्सगनीया
ण्वुल्
दुःसागकः / दुस्सागकः - दुःसागिका / दुस्सागिका
तुमुँन्
दुःसगितुम् / दुस्सगितुम्
तव्य
दुःसगितव्यः / दुस्सगितव्यः - दुःसगितव्या / दुस्सगितव्या
तृच्
दुःसगिता / दुस्सगिता - दुःसगित्री / दुस्सगित्री
ल्यप्
दुःसग्य / दुस्सग्य
क्तवतुँ
दुःसगितवान् / दुस्सगितवान् - दुःसगितवती / दुस्सगितवती
क्त
दुःसगितः / दुस्सगितः - दुःसगिता / दुस्सगिता
शतृँ
दुःसगन् / दुस्सगन् - दुःसगन्ती / दुस्सगन्ती
ण्यत्
दुःसाग्यः / दुस्साग्यः - दुःसाग्या / दुस्साग्या
अच्
दुःसगः / दुस्सगः - दुःसगा - दुस्सगा
घञ्
दुःसागः / दुस्सागः
क्तिन्
दुःसक्तिः / दुस्सक्तिः


सनादि प्रत्ययाः

उपसर्गाः