कृदन्तरूपाणि - अभि + सग् - षगेँ संवरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसगनम्
अनीयर्
अभिसगनीयः - अभिसगनीया
ण्वुल्
अभिसागकः - अभिसागिका
तुमुँन्
अभिसगितुम्
तव्य
अभिसगितव्यः - अभिसगितव्या
तृच्
अभिसगिता - अभिसगित्री
ल्यप्
अभिसग्य
क्तवतुँ
अभिसगितवान् - अभिसगितवती
क्त
अभिसगितः - अभिसगिता
शतृँ
अभिसगन् - अभिसगन्ती
ण्यत्
अभिसाग्यः - अभिसाग्या
अच्
अभिसगः - अभिसगा
घञ्
अभिसागः
क्तिन्
अभिसक्तिः


सनादि प्रत्ययाः

उपसर्गाः