कृदन्तरूपाणि - निर् + मङ्घ् + सन् - मघिँ मण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मिमङ्घिषणम्
अनीयर्
निर्मिमङ्घिषणीयः - निर्मिमङ्घिषणीया
ण्वुल्
निर्मिमङ्घिषकः - निर्मिमङ्घिषिका
तुमुँन्
निर्मिमङ्घिषितुम्
तव्य
निर्मिमङ्घिषितव्यः - निर्मिमङ्घिषितव्या
तृच्
निर्मिमङ्घिषिता - निर्मिमङ्घिषित्री
ल्यप्
निर्मिमङ्घिष्य
क्तवतुँ
निर्मिमङ्घिषितवान् - निर्मिमङ्घिषितवती
क्त
निर्मिमङ्घिषितः - निर्मिमङ्घिषिता
शतृँ
निर्मिमङ्घिषन् - निर्मिमङ्घिषन्ती
यत्
निर्मिमङ्घिष्यः - निर्मिमङ्घिष्या
अच्
निर्मिमङ्घिषः - निर्मिमङ्घिषा
घञ्
निर्मिमङ्घिषः
निर्मिमङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः