कृदन्तरूपाणि - निर् + मङ्घ् + यङ्लुक् - मघिँ मण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मामङ्घणम्
अनीयर्
निर्मामङ्घणीयः - निर्मामङ्घणीया
ण्वुल्
निर्मामङ्घकः - निर्मामङ्घिका
तुमुँन्
निर्मामङ्घितुम्
तव्य
निर्मामङ्घितव्यः - निर्मामङ्घितव्या
तृच्
निर्मामङ्घिता - निर्मामङ्घित्री
ल्यप्
निर्मामङ्घ्य
क्तवतुँ
निर्मामङ्घितवान् - निर्मामङ्घितवती
क्त
निर्मामङ्घितः - निर्मामङ्घिता
शतृँ
निर्मामङ्घन् - निर्मामङ्घती
ण्यत्
निर्मामङ्घ्यः - निर्मामङ्घ्या
अच्
निर्मामङ्घः - निर्मामङ्घा
घञ्
निर्मामङ्घः
निर्मामङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः