कृदन्तरूपाणि - सम् + मङ्घ् + सन् - मघिँ मण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मिमङ्घिषणम् / संमिमङ्घिषणम्
अनीयर्
सम्मिमङ्घिषणीयः / संमिमङ्घिषणीयः - सम्मिमङ्घिषणीया / संमिमङ्घिषणीया
ण्वुल्
सम्मिमङ्घिषकः / संमिमङ्घिषकः - सम्मिमङ्घिषिका / संमिमङ्घिषिका
तुमुँन्
सम्मिमङ्घिषितुम् / संमिमङ्घिषितुम्
तव्य
सम्मिमङ्घिषितव्यः / संमिमङ्घिषितव्यः - सम्मिमङ्घिषितव्या / संमिमङ्घिषितव्या
तृच्
सम्मिमङ्घिषिता / संमिमङ्घिषिता - सम्मिमङ्घिषित्री / संमिमङ्घिषित्री
ल्यप्
सम्मिमङ्घिष्य / संमिमङ्घिष्य
क्तवतुँ
सम्मिमङ्घिषितवान् / संमिमङ्घिषितवान् - सम्मिमङ्घिषितवती / संमिमङ्घिषितवती
क्त
सम्मिमङ्घिषितः / संमिमङ्घिषितः - सम्मिमङ्घिषिता / संमिमङ्घिषिता
शतृँ
सम्मिमङ्घिषन् / संमिमङ्घिषन् - सम्मिमङ्घिषन्ती / संमिमङ्घिषन्ती
यत्
सम्मिमङ्घिष्यः / संमिमङ्घिष्यः - सम्मिमङ्घिष्या / संमिमङ्घिष्या
अच्
सम्मिमङ्घिषः / संमिमङ्घिषः - सम्मिमङ्घिषा - संमिमङ्घिषा
घञ्
सम्मिमङ्घिषः / संमिमङ्घिषः
सम्मिमङ्घिषा / संमिमङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः