कृदन्तरूपाणि - निर् + तूड् - तूडृँ तोडने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तूडनम्
अनीयर्
निस्तूडनीयः - निस्तूडनीया
ण्वुल्
निस्तूडकः - निस्तूडिका
तुमुँन्
निस्तूडितुम्
तव्य
निस्तूडितव्यः - निस्तूडितव्या
तृच्
निस्तूडिता - निस्तूडित्री
ल्यप्
निस्तूड्य
क्तवतुँ
निस्तूडितवान् - निस्तूडितवती
क्त
निस्तूडितः - निस्तूडिता
शतृँ
निस्तूडन् - निस्तूडन्ती
ण्यत्
निस्तूड्यः - निस्तूड्या
घञ्
निस्तूडः
निस्तूडः - निस्तूडा
निस्तूडा


सनादि प्रत्ययाः

उपसर्गाः