कृदन्तरूपाणि - अभि + तूड् - तूडृँ तोडने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितूडनम्
अनीयर्
अभितूडनीयः - अभितूडनीया
ण्वुल्
अभितूडकः - अभितूडिका
तुमुँन्
अभितूडितुम्
तव्य
अभितूडितव्यः - अभितूडितव्या
तृच्
अभितूडिता - अभितूडित्री
ल्यप्
अभितूड्य
क्तवतुँ
अभितूडितवान् - अभितूडितवती
क्त
अभितूडितः - अभितूडिता
शतृँ
अभितूडन् - अभितूडन्ती
ण्यत्
अभितूड्यः - अभितूड्या
घञ्
अभितूडः
अभितूडः - अभितूडा
अभितूडा


सनादि प्रत्ययाः

उपसर्गाः