कृदन्तरूपाणि - दुस् + तूड् - तूडृँ तोडने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तूडनम्
अनीयर्
दुस्तूडनीयः - दुस्तूडनीया
ण्वुल्
दुस्तूडकः - दुस्तूडिका
तुमुँन्
दुस्तूडितुम्
तव्य
दुस्तूडितव्यः - दुस्तूडितव्या
तृच्
दुस्तूडिता - दुस्तूडित्री
ल्यप्
दुस्तूड्य
क्तवतुँ
दुस्तूडितवान् - दुस्तूडितवती
क्त
दुस्तूडितः - दुस्तूडिता
शतृँ
दुस्तूडन् - दुस्तूडन्ती
ण्यत्
दुस्तूड्यः - दुस्तूड्या
घञ्
दुस्तूडः
दुस्तूडः - दुस्तूडा
दुस्तूडा


सनादि प्रत्ययाः

उपसर्गाः