कृदन्तरूपाणि - धृष् + यङ्लुक् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दरीधर्षणम् / दरिधर्षणम् / दर्धर्षणम्
अनीयर्
दरीधर्षणीयः / दरिधर्षणीयः / दर्धर्षणीयः - दरीधर्षणीया / दरिधर्षणीया / दर्धर्षणीया
ण्वुल्
दरीधर्षकः / दरिधर्षकः / दर्धर्षकः - दरीधर्षिका / दरिधर्षिका / दर्धर्षिका
तुमुँन्
दरीधर्षितुम् / दरिधर्षितुम् / दर्धर्षितुम्
तव्य
दरीधर्षितव्यः / दरिधर्षितव्यः / दर्धर्षितव्यः - दरीधर्षितव्या / दरिधर्षितव्या / दर्धर्षितव्या
तृच्
दरीधर्षिता / दरिधर्षिता / दर्धर्षिता - दरीधर्षित्री / दरिधर्षित्री / दर्धर्षित्री
क्त्वा
दरीधर्षित्वा / दरिधर्षित्वा / दर्धर्षित्वा
क्तवतुँ
दरीधर्षितवान् / दरिधर्षितवान् / दर्धर्षितवान् - दरीधर्षितवती / दरिधर्षितवती / दर्धर्षितवती
क्त
दरीधर्षितः / दरिधर्षितः / दर्धर्षितः - दरीधर्षिता / दरिधर्षिता / दर्धर्षिता
शतृँ
दरीधृषन् / दरिधृषन् / दर्धृषन् - दरीधृषती / दरिधृषती / दर्धृषती
क्यप्
दरीधृष्यः / दरिधृष्यः / दर्धृष्यः - दरीधृष्या / दरिधृष्या / दर्धृष्या
घञ्
दरीधर्षः / दरिधर्षः / दर्धर्षः
दरीधृषः / दरिधृषः / दर्धृषः - दरीधृषा / दरिधृषा / दर्धृषा
दरीधर्षा / दरिधर्षा / दर्धर्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः