कृदन्तरूपाणि - धृष् + णिच्+सन् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिधर्षयिषणम्
अनीयर्
दिधर्षयिषणीयः - दिधर्षयिषणीया
ण्वुल्
दिधर्षयिषकः - दिधर्षयिषिका
तुमुँन्
दिधर्षयिषितुम्
तव्य
दिधर्षयिषितव्यः - दिधर्षयिषितव्या
तृच्
दिधर्षयिषिता - दिधर्षयिषित्री
क्त्वा
दिधर्षयिषित्वा
क्तवतुँ
दिधर्षयिषितवान् - दिधर्षयिषितवती
क्त
दिधर्षयिषितः - दिधर्षयिषिता
शतृँ
दिधर्षयिषन् - दिधर्षयिषन्ती
शानच्
दिधर्षयिषमाणः - दिधर्षयिषमाणा
यत्
दिधर्षयिष्यः - दिधर्षयिष्या
अच्
दिधर्षयिषः - दिधर्षयिषा
घञ्
दिधर्षयिषः
दिधर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः