कृदन्तरूपाणि - धृष् + णिच् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धर्षणम्
अनीयर्
धर्षणीयः - धर्षणीया
ण्वुल्
धर्षकः - धर्षिका
तुमुँन्
धर्षयितुम्
तव्य
धर्षयितव्यः - धर्षयितव्या
तृच्
धर्षयिता - धर्षयित्री
क्त्वा
धर्षयित्वा
क्तवतुँ
धर्षितवान् - धर्षितवती
क्त
धर्षितः - धर्षिता
शतृँ
धर्षयन् - धर्षयन्ती
शानच्
धर्षयमाणः - धर्षयमाणा
यत्
धर्ष्यः - धर्ष्या
अच्
धर्षः - धर्षा
युच्
धर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः