कृदन्तरूपाणि - धिन्व् + यङ् - धिविँ प्रीणनार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
देधिन्वनम्
अनीयर्
देधिन्वनीयः - देधिन्वनीया
ण्वुल्
देधिन्वकः - देधिन्विका
तुमुँन्
देधिन्वितुम्
तव्य
देधिन्वितव्यः - देधिन्वितव्या
तृच्
देधिन्विता - देधिन्वित्री
क्त्वा
देधिन्वित्वा
क्तवतुँ
देधिन्वितवान् - देधिन्वितवती
क्त
देधिन्वितः - देधिन्विता
शानच्
देधिन्व्यमानः - देधिन्व्यमाना
यत्
देधिन्व्यः - देधिन्व्या
घञ्
देधिन्वः
देधिन्वा


सनादि प्रत्ययाः

उपसर्गाः