कृदन्तरूपाणि - धिन्व् + णिच्+सन् - धिविँ प्रीणनार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिधिन्वयिषणम्
अनीयर्
दिधिन्वयिषणीयः - दिधिन्वयिषणीया
ण्वुल्
दिधिन्वयिषकः - दिधिन्वयिषिका
तुमुँन्
दिधिन्वयिषितुम्
तव्य
दिधिन्वयिषितव्यः - दिधिन्वयिषितव्या
तृच्
दिधिन्वयिषिता - दिधिन्वयिषित्री
क्त्वा
दिधिन्वयिषित्वा
क्तवतुँ
दिधिन्वयिषितवान् - दिधिन्वयिषितवती
क्त
दिधिन्वयिषितः - दिधिन्वयिषिता
शतृँ
दिधिन्वयिषन् - दिधिन्वयिषन्ती
शानच्
दिधिन्वयिषमाणः - दिधिन्वयिषमाणा
यत्
दिधिन्वयिष्यः - दिधिन्वयिष्या
अच्
दिधिन्वयिषः - दिधिन्वयिषा
घञ्
दिधिन्वयिषः
दिधिन्वयिषा


सनादि प्रत्ययाः

उपसर्गाः