कृदन्तरूपाणि - धिन्व् + णिच् - धिविँ प्रीणनार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धिन्वनम्
अनीयर्
धिन्वनीयः - धिन्वनीया
ण्वुल्
धिन्वकः - धिन्विका
तुमुँन्
धिन्वयितुम्
तव्य
धिन्वयितव्यः - धिन्वयितव्या
तृच्
धिन्वयिता - धिन्वयित्री
क्त्वा
धिन्वयित्वा
क्तवतुँ
धिन्वितवान् - धिन्वितवती
क्त
धिन्वितः - धिन्विता
शतृँ
धिन्वयन् - धिन्वयन्ती
शानच्
धिन्वयमानः - धिन्वयमाना
यत्
धिन्व्यः - धिन्व्या
अच्
धिन्वः - धिन्वा
युच्
धिन्वना


सनादि प्रत्ययाः

उपसर्गाः