कृदन्तरूपाणि - धन् + यङ्लुक् - धनँ धान्ये - जुहोत्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दन्धननम् / दंधननम्
अनीयर्
दन्धननीयः / दंधननीयः - दन्धननीया / दंधननीया
ण्वुल्
दन्धानकः / दंधानकः - दन्धानिका / दंधानिका
तुमुँन्
दन्धनितुम् / दंधनितुम्
तव्य
दन्धनितव्यः / दंधनितव्यः - दन्धनितव्या / दंधनितव्या
तृच्
दन्धनिता / दंधनिता - दन्धनित्री / दंधनित्री
क्त्वा
दन्धनित्वा / दंधनित्वा
क्तवतुँ
दन्धनितवान् / दंधनितवान् - दन्धनितवती / दंधनितवती
क्त
दन्धनितः / दंधनितः - दन्धनिता / दंधनिता
शतृँ
दन्धनत् / दन्धनद् / दंधनत् / दंधनद् - दन्धनती / दंधनती
ण्यत्
दन्धान्यः / दंधान्यः - दन्धान्या / दंधान्या
अच्
दन्धनः / दंधनः - दन्धना - दंधना
घञ्
दन्धानः / दंधानः
दन्धना / दंधना


सनादि प्रत्ययाः

उपसर्गाः