कृदन्तरूपाणि - धन् + णिच्+सन् - धनँ धान्ये - जुहोत्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिधानयिषणम्
अनीयर्
दिधानयिषणीयः - दिधानयिषणीया
ण्वुल्
दिधानयिषकः - दिधानयिषिका
तुमुँन्
दिधानयिषितुम्
तव्य
दिधानयिषितव्यः - दिधानयिषितव्या
तृच्
दिधानयिषिता - दिधानयिषित्री
क्त्वा
दिधानयिषित्वा
क्तवतुँ
दिधानयिषितवान् - दिधानयिषितवती
क्त
दिधानयिषितः - दिधानयिषिता
शतृँ
दिधानयिषत् / दिधानयिषद् - दिधानयिषन्ती
शानच्
दिधानयिषमाणः - दिधानयिषमाणा
यत्
दिधानयिष्यः - दिधानयिष्या
अच्
दिधानयिषः - दिधानयिषा
घञ्
दिधानयिषः
दिधानयिषा


सनादि प्रत्ययाः

उपसर्गाः