कृदन्तरूपाणि - धन् + यङ् - धनँ धान्ये - जुहोत्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दन्धननम् / दंधननम्
अनीयर्
दन्धननीयः / दंधननीयः - दन्धननीया / दंधननीया
ण्वुल्
दन्धनकः / दंधनकः - दन्धनिका / दंधनिका
तुमुँन्
दन्धनितुम् / दंधनितुम्
तव्य
दन्धनितव्यः / दंधनितव्यः - दन्धनितव्या / दंधनितव्या
तृच्
दन्धनिता / दंधनिता - दन्धनित्री / दंधनित्री
क्त्वा
दन्धनित्वा / दंधनित्वा
क्तवतुँ
दन्धनितवान् / दंधनितवान् - दन्धनितवती / दंधनितवती
क्त
दन्धनितः / दंधनितः - दन्धनिता / दंधनिता
शानच्
दन्धन्यमानः / दंधन्यमानः - दन्धन्यमाना / दंधन्यमाना
यत्
दन्धन्यः / दंधन्यः - दन्धन्या / दंधन्या
घञ्
दन्धनः / दंधनः
दन्धना / दंधना


सनादि प्रत्ययाः

उपसर्गाः